George Harrison - Govinda

Аватар автора
Энергетическое погружение
Sözleri: Govindam adi-purusam tam aham bhajami Venum kvanantam aravinda-dalayataksam Barhavatamsam asitambuda-sundarangam Kandarpa-koti-kamaniya-visesa-sobham Govindam adi-purusam tam aham bhajami Angani yasya sakalendriya-vrtti-manti Pasyanti panti kalyanti ciram jaganti Ananda-cinmaya-sad-ujjvala-vigrahasya Govindam adi-purusam tam aham bhajami

0/0


0/0

0/0

0/0